A 411-3 Tājikasaṃgraha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 411/3
Title: Tājikasaṃgraha
Dimensions: 27.5 x 12.1 cm x 60 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6682
Remarks:
Reel No. A 411-3 Inventory No. 74980
Title Tājikasaṃgraha
Author Saṃtadāsa
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 27.5 x 12.1 cm
Folios 61
Lines per Folio 7–9
Foliation figures in the lower-left and lower right-hand margin of the verso
Date of Copying SAM 1716
Place of Deposit NAK
Accession No. 4/6682
Manuscript Features
Available fols. are 2r–62v.
On the exposure 63 is written śirorttiroge akarakarahā || 1 || maidā || 2 | cīnī 2 || dānā 2 || sāṭhīke cāvala 2 || ghīu 5 samaṃ ekatrakari mātrā dina 7 pyāvāvai || sehuḍa pātavāle saīṃdha cuparī ‥ ‥ karana | reḍike tela cuparike
Excerpts
Beginning
[[ śāko janma śako nitogatasamās tad vedabhāgapramā-
vārās te dviguṇā bhavaṃti ghaṭikā strighnā vināḍyas tu tāḥ
vārā yāta samāyutāḥ yaṃ nidi | inādyenānvitā saptabhiḥs
taṣya (!) seṣasamaṃ (!) bhaved dinamukhaṃ varṣapraveśe sphuṭaṃ ]]
yataḥ sā[[dhi]]taḥ || 4 ||
iti varṣapraveśasamaya (!) || tathā cānyaprakāreṇāha ||
athavā vā(2)ṇair yamaitarka5 | 2 | 6mitais tridhābdā
nighnākṛtā4ptā divasā[[dikaṃ]] bhavet ⟨tat⟩ (!) ||
grāhyaṃ sametaṃ (3) nijavārapūrvaiḥ
syād iṣṭaveśo hy athavā dinādyaṃ || 5 ||
māṇitthatājike ||
gatābda(4)vṛṃdāmunikhābhracaṃdraiḥ1007
nighnā nabhavyomagajaiś ca800 bhaktāḥ ||
tridhā phalaṃ vā(5)raghaṭīpalāni
syur janmavārādiyutāni tāni || 6 || (fol. 2r1–5)
End
krīḍo hi vidyā paṭhanaṃ surejye
devārccanaṃ strī(4)surataṃ ca śukre ||
kuje svahastā svajane ca mānaṃ
naleṣu vāśa vilāśam atra || 40 || (!)
maṃde balāḍhye vunaparva(5)teṣu
gatiṃ pravācyā ⟨ca⟩ vanagādhibhītiṃ ||
svapneṣu rāhau khalasaṃgamaś ca
miśre vimiśraṃ satataṃ pravācyaṃ (6) || 41 || (fol. 62r3–6)
Colophon
iti dinapraveśe svapnaciṃtā || 611 ||
iti tājikasaṃgrahe saṃtadāsaviracite saṃpūrṇaṃ sa(7)māptaṃ || (!) śubham astu || saṃvat 1716 māghavadi 13 trayodaśyāṃ śanivāsare (8) ⟪...⟫ likhitaṃ ||
śubhaṃ bhavati || śrīḥ rāmacaṃdrāya namaḥ || śrī. śrī. śrī. śrī. (fol. 62r6–8)
Microfilm Details
Reel No. A 411/3
Date of Filming 26-07-1972
Exposures 64
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 20-03-2006
Bibliography