A 411-3 Tājikasaṃgraha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 411/3
Title: Tājikasaṃgraha
Dimensions: 27.5 x 12.1 cm x 60 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/6682
Remarks:


Reel No. A 411-3 Inventory No. 74980

Title Tājikasaṃgraha

Author Saṃtadāsa

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 27.5 x 12.1 cm

Folios 61

Lines per Folio 7–9

Foliation figures in the lower-left and lower right-hand margin of the verso

Date of Copying SAM 1716

Place of Deposit NAK

Accession No. 4/6682

Manuscript Features

Available fols. are 2r–62v.

On the exposure 63 is written śirorttiroge akarakarahā || 1 || maidā || 2 | cīnī 2 || dānā 2 || sāṭhīke cāvala 2 || ghīu 5 samaṃ ekatrakari mātrā dina 7 pyāvāvai || sehuḍa pātavāle saīṃdha cuparī ‥ ‥ karana | reḍike tela cuparike

Excerpts

Beginning

[[ śāko janma śako nitogatasamās tad vedabhāgapramā-

vārās te dviguṇā bhavaṃti ghaṭikā strighnā vināḍyas tu tāḥ

vārā yāta samāyutāḥ yaṃ nidi | inādyenānvitā saptabhiḥs

taṣya (!) seṣasamaṃ (!) bhaved dinamukhaṃ varṣapraveśe sphuṭaṃ ]]

yataḥ sā[[dhi]]taḥ || 4 || 

iti varṣapraveśasamaya (!)  || tathā cānyaprakāreṇāha ||

athavā vā(2)ṇair yamaitarka5 | 2 | 6mitais tridhābdā

nighnākṛtā4ptā divasā[[dikaṃ]] bhavet ⟨tat⟩ (!) ||

grāhyaṃ sametaṃ (3) nijavārapūrvaiḥ

syād iṣṭaveśo hy athavā dinādyaṃ || 5 || 

māṇitthatājike ||

gatābda(4)vṛṃdāmunikhābhracaṃdraiḥ1007

nighnā nabhavyomagajaiś ca800 bhaktāḥ ||

tridhā phalaṃ vā(5)raghaṭīpalāni

syur janmavārādiyutāni tāni || 6 || (fol. 2r1–5)

End

krīḍo hi vidyā paṭhanaṃ surejye

devārccanaṃ strī(4)surataṃ ca śukre ||

kuje svahastā svajane ca mānaṃ

naleṣu vāśa vilāśam atra || 40 || (!)

maṃde balāḍhye vunaparva(5)teṣu

gatiṃ pravācyā ⟨ca⟩ vanagādhibhītiṃ ||

svapneṣu rāhau khalasaṃgamaś ca

miśre vimiśraṃ satataṃ pravācyaṃ (6) || 41 || (fol. 62r3–6)

Colophon

iti dinapraveśe svapnaciṃtā || 611 || 

iti tājikasaṃgrahe saṃtadāsaviracite saṃpūrṇaṃ sa(7)māptaṃ ||  (!) śubham astu || saṃvat 1716 māghavadi 13 trayodaśyāṃ śanivāsare (8) ⟪...⟫ likhitaṃ || 

śubhaṃ bhavati || śrīḥ rāmacaṃdrāya namaḥ || śrī. śrī. śrī. śrī. (fol. 62r6–8)

Microfilm Details

Reel No. A 411/3

Date of Filming 26-07-1972

Exposures 64

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 20-03-2006

Bibliography